
Journal of Advances in Developmental Research
E-ISSN: 0976-4844
•
Impact Factor: 9.71
A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal
Plagiarism is checked by the leading plagiarism checker
Call for Paper
Volume 16 Issue 1
2025
Indexing Partners



















भारतीय मानव कल्याण दृष्ट्या विश्वबन्धुत्वस्य शक्तिः
Author(s) | गोविंद प्रसाद शर्मा |
---|---|
Country | India |
Abstract | मनुष्यत्वस्य प्रथमपरिचयः धर्मः एव तत्र संस्कारितव्यक्तिः एव धर्मस्य आधारः भवितुमर्हति। अस्माकं धर्मवोधे नातिकतायां च पौरुषं मोक्षार्थम् जगत्कल्यानार्थं वा - अपि तु सामर्थस्यैव वादं ग्राह्यम् भवति जगति। समर्थेन एव परकल्यानचिन्ता करणीया, दुर्बलस्य परोपकारचिन्तनं तु अत्मघाततुल्यम्। धर्माधारिता समाजव्यवस्था एव आस्माकं स्वतन्त्रतायाः आधारः नतु शासनाधारिता। इदं स्वकीयं अथवा इदं परः इति मानसिकता तु लघुचित्तसूचकः। उदारस्य कृते सर्वं जगत्तेवेककुलवत्। अतः व्यक्ति-विश्व-राष्ट्र-समाज-कुटुम्ब- चराचराः सर्वे एव नीत्या एकसूत्रिता। तेषां अवस्थानं केचन पृथक् पृथक् वृत्तवत् न, अपि तु कश्चित् क्रमवर्धमानावर्तनशीलअखण्डमण्डलवत् एव। |
Keywords | संस्कारः संस्कृतिः मानवता भारतीयसंस्कृतिः नीतिः मानवीयतत्वम् |
Field | Arts |
Published In | Volume 16, Issue 1, January-June 2025 |
Published On | 2025-02-15 |
Cite This | भारतीय मानव कल्याण दृष्ट्या विश्वबन्धुत्वस्य शक्तिः - गोविंद प्रसाद शर्मा - IJAIDR Volume 16, Issue 1, January-June 2025. |
Share this


CrossRef DOI is assigned to each research paper published in our journal.
IJAIDR DOI prefix is
10.71097/IJAIDR
Downloads
All research papers published on this website are licensed under Creative Commons Attribution-ShareAlike 4.0 International License, and all rights belong to their respective authors/researchers.
